| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृणशून्या
tṛṇaśūnyā
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Megszólító eset |
तृणशून्ये
tṛṇaśūnye
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Tárgyeset |
तृणशून्याम्
tṛṇaśūnyām
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Eszközhatározó eset |
तृणशून्यया
tṛṇaśūnyayā
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभिः
tṛṇaśūnyābhiḥ
|
| Részeshatározó eset |
तृणशून्यायै
tṛṇaśūnyāyai
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभ्यः
tṛṇaśūnyābhyaḥ
|
| Ablatív eset |
तृणशून्यायाः
tṛṇaśūnyāyāḥ
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभ्यः
tṛṇaśūnyābhyaḥ
|
| Birtokos eset |
तृणशून्यायाः
tṛṇaśūnyāyāḥ
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्यानाम्
tṛṇaśūnyānām
|
| Helyhatározói eset |
तृणशून्यायाम्
tṛṇaśūnyāyām
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्यासु
tṛṇaśūnyāsu
|