Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तृणशून्या tṛṇaśūnyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तृणशून्या tṛṇaśūnyā
तृणशून्ये tṛṇaśūnye
तृणशून्याः tṛṇaśūnyāḥ
Vocativo तृणशून्ये tṛṇaśūnye
तृणशून्ये tṛṇaśūnye
तृणशून्याः tṛṇaśūnyāḥ
Acusativo तृणशून्याम् tṛṇaśūnyām
तृणशून्ये tṛṇaśūnye
तृणशून्याः tṛṇaśūnyāḥ
Instrumental तृणशून्यया tṛṇaśūnyayā
तृणशून्याभ्याम् tṛṇaśūnyābhyām
तृणशून्याभिः tṛṇaśūnyābhiḥ
Dativo तृणशून्यायै tṛṇaśūnyāyai
तृणशून्याभ्याम् tṛṇaśūnyābhyām
तृणशून्याभ्यः tṛṇaśūnyābhyaḥ
Ablativo तृणशून्यायाः tṛṇaśūnyāyāḥ
तृणशून्याभ्याम् tṛṇaśūnyābhyām
तृणशून्याभ्यः tṛṇaśūnyābhyaḥ
Genitivo तृणशून्यायाः tṛṇaśūnyāyāḥ
तृणशून्ययोः tṛṇaśūnyayoḥ
तृणशून्यानाम् tṛṇaśūnyānām
Locativo तृणशून्यायाम् tṛṇaśūnyāyām
तृणशून्ययोः tṛṇaśūnyayoḥ
तृणशून्यासु tṛṇaśūnyāsu