| Singular | Dual | Plural |
| Nominativo |
तृणशून्या
tṛṇaśūnyā
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Vocativo |
तृणशून्ये
tṛṇaśūnye
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Acusativo |
तृणशून्याम्
tṛṇaśūnyām
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Instrumental |
तृणशून्यया
tṛṇaśūnyayā
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभिः
tṛṇaśūnyābhiḥ
|
| Dativo |
तृणशून्यायै
tṛṇaśūnyāyai
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभ्यः
tṛṇaśūnyābhyaḥ
|
| Ablativo |
तृणशून्यायाः
tṛṇaśūnyāyāḥ
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभ्यः
tṛṇaśūnyābhyaḥ
|
| Genitivo |
तृणशून्यायाः
tṛṇaśūnyāyāḥ
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्यानाम्
tṛṇaśūnyānām
|
| Locativo |
तृणशून्यायाम्
tṛṇaśūnyāyām
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्यासु
tṛṇaśūnyāsu
|