| Singular | Dual | Plural | |
| Nominative |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Vocative |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Accusative |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Instrumental |
तृणौकसा
tṛṇaukasā |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभिः
tṛṇaukobhiḥ |
| Dative |
तृणौकसे
tṛṇaukase |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभ्यः
tṛṇaukobhyaḥ |
| Ablative |
तृणौकसः
tṛṇaukasaḥ |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभ्यः
tṛṇaukobhyaḥ |
| Genitive |
तृणौकसः
tṛṇaukasaḥ |
तृणौकसोः
tṛṇaukasoḥ |
तृणौकसाम्
tṛṇaukasām |
| Locative |
तृणौकसि
tṛṇaukasi |
तृणौकसोः
tṛṇaukasoḥ |
तृणौकःसु
tṛṇaukaḥsu तृणौकस्सु tṛṇaukassu |