| Egyes szám | Kettes szám | Többes szám | |
| Alanyeset |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Megszólító eset |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Tárgyeset |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Eszközhatározó eset |
तृणौकसा
tṛṇaukasā |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभिः
tṛṇaukobhiḥ |
| Részeshatározó eset |
तृणौकसे
tṛṇaukase |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभ्यः
tṛṇaukobhyaḥ |
| Ablatív eset |
तृणौकसः
tṛṇaukasaḥ |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभ्यः
tṛṇaukobhyaḥ |
| Birtokos eset |
तृणौकसः
tṛṇaukasaḥ |
तृणौकसोः
tṛṇaukasoḥ |
तृणौकसाम्
tṛṇaukasām |
| Helyhatározói eset |
तृणौकसि
tṛṇaukasi |
तृणौकसोः
tṛṇaukasoḥ |
तृणौकःसु
tṛṇaukaḥsu तृणौकस्सु tṛṇaukassu |