| Singular | Dual | Plural | |
| Nominativo |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Vocativo |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Acusativo |
तृणौकः
tṛṇaukaḥ |
तृणौकसी
tṛṇaukasī |
तृणौकांसि
tṛṇaukāṁsi |
| Instrumental |
तृणौकसा
tṛṇaukasā |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभिः
tṛṇaukobhiḥ |
| Dativo |
तृणौकसे
tṛṇaukase |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभ्यः
tṛṇaukobhyaḥ |
| Ablativo |
तृणौकसः
tṛṇaukasaḥ |
तृणौकोभ्याम्
tṛṇaukobhyām |
तृणौकोभ्यः
tṛṇaukobhyaḥ |
| Genitivo |
तृणौकसः
tṛṇaukasaḥ |
तृणौकसोः
tṛṇaukasoḥ |
तृणौकसाम्
tṛṇaukasām |
| Locativo |
तृणौकसि
tṛṇaukasi |
तृणौकसोः
tṛṇaukasoḥ |
तृणौकःसु
tṛṇaukaḥsu तृणौकस्सु tṛṇaukassu |