Sanskrit tools

Sanskrit declension


Declension of तृणौषध tṛṇauṣadha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तृणौषधम् tṛṇauṣadham
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Vocative तृणौषध tṛṇauṣadha
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Accusative तृणौषधम् tṛṇauṣadham
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Instrumental तृणौषधेन tṛṇauṣadhena
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधैः tṛṇauṣadhaiḥ
Dative तृणौषधाय tṛṇauṣadhāya
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधेभ्यः tṛṇauṣadhebhyaḥ
Ablative तृणौषधात् tṛṇauṣadhāt
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधेभ्यः tṛṇauṣadhebhyaḥ
Genitive तृणौषधस्य tṛṇauṣadhasya
तृणौषधयोः tṛṇauṣadhayoḥ
तृणौषधानाम् tṛṇauṣadhānām
Locative तृणौषधे tṛṇauṣadhe
तृणौषधयोः tṛṇauṣadhayoḥ
तृणौषधेषु tṛṇauṣadheṣu