Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: तृणौषध tṛṇauṣadha, n.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset तृणौषधम् tṛṇauṣadham
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Megszólító eset तृणौषध tṛṇauṣadha
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Tárgyeset तृणौषधम् tṛṇauṣadham
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Eszközhatározó eset तृणौषधेन tṛṇauṣadhena
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधैः tṛṇauṣadhaiḥ
Részeshatározó eset तृणौषधाय tṛṇauṣadhāya
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधेभ्यः tṛṇauṣadhebhyaḥ
Ablatív eset तृणौषधात् tṛṇauṣadhāt
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधेभ्यः tṛṇauṣadhebhyaḥ
Birtokos eset तृणौषधस्य tṛṇauṣadhasya
तृणौषधयोः tṛṇauṣadhayoḥ
तृणौषधानाम् tṛṇauṣadhānām
Helyhatározói eset तृणौषधे tṛṇauṣadhe
तृणौषधयोः tṛṇauṣadhayoḥ
तृणौषधेषु tṛṇauṣadheṣu