| Singular | Dual | Plural |
| Nominativo |
तृणौषधम्
tṛṇauṣadham
|
तृणौषधे
tṛṇauṣadhe
|
तृणौषधानि
tṛṇauṣadhāni
|
| Vocativo |
तृणौषध
tṛṇauṣadha
|
तृणौषधे
tṛṇauṣadhe
|
तृणौषधानि
tṛṇauṣadhāni
|
| Acusativo |
तृणौषधम्
tṛṇauṣadham
|
तृणौषधे
tṛṇauṣadhe
|
तृणौषधानि
tṛṇauṣadhāni
|
| Instrumental |
तृणौषधेन
tṛṇauṣadhena
|
तृणौषधाभ्याम्
tṛṇauṣadhābhyām
|
तृणौषधैः
tṛṇauṣadhaiḥ
|
| Dativo |
तृणौषधाय
tṛṇauṣadhāya
|
तृणौषधाभ्याम्
tṛṇauṣadhābhyām
|
तृणौषधेभ्यः
tṛṇauṣadhebhyaḥ
|
| Ablativo |
तृणौषधात्
tṛṇauṣadhāt
|
तृणौषधाभ्याम्
tṛṇauṣadhābhyām
|
तृणौषधेभ्यः
tṛṇauṣadhebhyaḥ
|
| Genitivo |
तृणौषधस्य
tṛṇauṣadhasya
|
तृणौषधयोः
tṛṇauṣadhayoḥ
|
तृणौषधानाम्
tṛṇauṣadhānām
|
| Locativo |
तृणौषधे
tṛṇauṣadhe
|
तृणौषधयोः
tṛṇauṣadhayoḥ
|
तृणौषधेषु
tṛṇauṣadheṣu
|