Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तृणौषध tṛṇauṣadha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तृणौषधम् tṛṇauṣadham
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Vocativo तृणौषध tṛṇauṣadha
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Acusativo तृणौषधम् tṛṇauṣadham
तृणौषधे tṛṇauṣadhe
तृणौषधानि tṛṇauṣadhāni
Instrumental तृणौषधेन tṛṇauṣadhena
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधैः tṛṇauṣadhaiḥ
Dativo तृणौषधाय tṛṇauṣadhāya
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधेभ्यः tṛṇauṣadhebhyaḥ
Ablativo तृणौषधात् tṛṇauṣadhāt
तृणौषधाभ्याम् tṛṇauṣadhābhyām
तृणौषधेभ्यः tṛṇauṣadhebhyaḥ
Genitivo तृणौषधस्य tṛṇauṣadhasya
तृणौषधयोः tṛṇauṣadhayoḥ
तृणौषधानाम् tṛṇauṣadhānām
Locativo तृणौषधे tṛṇauṣadhe
तृणौषधयोः tṛṇauṣadhayoḥ
तृणौषधेषु tṛṇauṣadheṣu