| Singular | Dual | Plural | |
| Nominative |
तृणसा
tṛṇasā |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Vocative |
तृणसे
tṛṇase |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Accusative |
तृणसाम्
tṛṇasām |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Instrumental |
तृणसया
tṛṇasayā |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभिः
tṛṇasābhiḥ |
| Dative |
तृणसायै
tṛṇasāyai |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभ्यः
tṛṇasābhyaḥ |
| Ablative |
तृणसायाः
tṛṇasāyāḥ |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभ्यः
tṛṇasābhyaḥ |
| Genitive |
तृणसायाः
tṛṇasāyāḥ |
तृणसयोः
tṛṇasayoḥ |
तृणसानाम्
tṛṇasānām |
| Locative |
तृणसायाम्
tṛṇasāyām |
तृणसयोः
tṛṇasayoḥ |
तृणसासु
tṛṇasāsu |