| Singular | Dual | Plural | |
| Nominativo |
तृणसा
tṛṇasā |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Vocativo |
तृणसे
tṛṇase |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Acusativo |
तृणसाम्
tṛṇasām |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Instrumental |
तृणसया
tṛṇasayā |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभिः
tṛṇasābhiḥ |
| Dativo |
तृणसायै
tṛṇasāyai |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभ्यः
tṛṇasābhyaḥ |
| Ablativo |
तृणसायाः
tṛṇasāyāḥ |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभ्यः
tṛṇasābhyaḥ |
| Genitivo |
तृणसायाः
tṛṇasāyāḥ |
तृणसयोः
tṛṇasayoḥ |
तृणसानाम्
tṛṇasānām |
| Locativo |
तृणसायाम्
tṛṇasāyām |
तृणसयोः
tṛṇasayoḥ |
तृणसासु
tṛṇasāsu |