| Egyes szám | Kettes szám | Többes szám | |
| Alanyeset |
तृणसा
tṛṇasā |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Megszólító eset |
तृणसे
tṛṇase |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Tárgyeset |
तृणसाम्
tṛṇasām |
तृणसे
tṛṇase |
तृणसाः
tṛṇasāḥ |
| Eszközhatározó eset |
तृणसया
tṛṇasayā |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभिः
tṛṇasābhiḥ |
| Részeshatározó eset |
तृणसायै
tṛṇasāyai |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभ्यः
tṛṇasābhyaḥ |
| Ablatív eset |
तृणसायाः
tṛṇasāyāḥ |
तृणसाभ्याम्
tṛṇasābhyām |
तृणसाभ्यः
tṛṇasābhyaḥ |
| Birtokos eset |
तृणसायाः
tṛṇasāyāḥ |
तृणसयोः
tṛṇasayoḥ |
तृणसानाम्
tṛṇasānām |
| Helyhatározói eset |
तृणसायाम्
tṛṇasāyām |
तृणसयोः
tṛṇasayoḥ |
तृणसासु
tṛṇasāsu |