Sanskrit tools

Sanskrit declension


Declension of त्रिषष्टिशलाकापुरुषचरित triṣaṣṭiśalākāpuruṣacarita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिषष्टिशलाकापुरुषचरितम् triṣaṣṭiśalākāpuruṣacaritam
त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितानि triṣaṣṭiśalākāpuruṣacaritāni
Vocative त्रिषष्टिशलाकापुरुषचरित triṣaṣṭiśalākāpuruṣacarita
त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितानि triṣaṣṭiśalākāpuruṣacaritāni
Accusative त्रिषष्टिशलाकापुरुषचरितम् triṣaṣṭiśalākāpuruṣacaritam
त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितानि triṣaṣṭiśalākāpuruṣacaritāni
Instrumental त्रिषष्टिशलाकापुरुषचरितेन triṣaṣṭiśalākāpuruṣacaritena
त्रिषष्टिशलाकापुरुषचरिताभ्याम् triṣaṣṭiśalākāpuruṣacaritābhyām
त्रिषष्टिशलाकापुरुषचरितैः triṣaṣṭiśalākāpuruṣacaritaiḥ
Dative त्रिषष्टिशलाकापुरुषचरिताय triṣaṣṭiśalākāpuruṣacaritāya
त्रिषष्टिशलाकापुरुषचरिताभ्याम् triṣaṣṭiśalākāpuruṣacaritābhyām
त्रिषष्टिशलाकापुरुषचरितेभ्यः triṣaṣṭiśalākāpuruṣacaritebhyaḥ
Ablative त्रिषष्टिशलाकापुरुषचरितात् triṣaṣṭiśalākāpuruṣacaritāt
त्रिषष्टिशलाकापुरुषचरिताभ्याम् triṣaṣṭiśalākāpuruṣacaritābhyām
त्रिषष्टिशलाकापुरुषचरितेभ्यः triṣaṣṭiśalākāpuruṣacaritebhyaḥ
Genitive त्रिषष्टिशलाकापुरुषचरितस्य triṣaṣṭiśalākāpuruṣacaritasya
त्रिषष्टिशलाकापुरुषचरितयोः triṣaṣṭiśalākāpuruṣacaritayoḥ
त्रिषष्टिशलाकापुरुषचरितानाम् triṣaṣṭiśalākāpuruṣacaritānām
Locative त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितयोः triṣaṣṭiśalākāpuruṣacaritayoḥ
त्रिषष्टिशलाकापुरुषचरितेषु triṣaṣṭiśalākāpuruṣacariteṣu