Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्रिषष्टिशलाकापुरुषचरित triṣaṣṭiśalākāpuruṣacarita, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo त्रिषष्टिशलाकापुरुषचरितम् triṣaṣṭiśalākāpuruṣacaritam
त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितानि triṣaṣṭiśalākāpuruṣacaritāni
Vocativo त्रिषष्टिशलाकापुरुषचरित triṣaṣṭiśalākāpuruṣacarita
त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितानि triṣaṣṭiśalākāpuruṣacaritāni
Acusativo त्रिषष्टिशलाकापुरुषचरितम् triṣaṣṭiśalākāpuruṣacaritam
त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितानि triṣaṣṭiśalākāpuruṣacaritāni
Instrumental त्रिषष्टिशलाकापुरुषचरितेन triṣaṣṭiśalākāpuruṣacaritena
त्रिषष्टिशलाकापुरुषचरिताभ्याम् triṣaṣṭiśalākāpuruṣacaritābhyām
त्रिषष्टिशलाकापुरुषचरितैः triṣaṣṭiśalākāpuruṣacaritaiḥ
Dativo त्रिषष्टिशलाकापुरुषचरिताय triṣaṣṭiśalākāpuruṣacaritāya
त्रिषष्टिशलाकापुरुषचरिताभ्याम् triṣaṣṭiśalākāpuruṣacaritābhyām
त्रिषष्टिशलाकापुरुषचरितेभ्यः triṣaṣṭiśalākāpuruṣacaritebhyaḥ
Ablativo त्रिषष्टिशलाकापुरुषचरितात् triṣaṣṭiśalākāpuruṣacaritāt
त्रिषष्टिशलाकापुरुषचरिताभ्याम् triṣaṣṭiśalākāpuruṣacaritābhyām
त्रिषष्टिशलाकापुरुषचरितेभ्यः triṣaṣṭiśalākāpuruṣacaritebhyaḥ
Genitivo त्रिषष्टिशलाकापुरुषचरितस्य triṣaṣṭiśalākāpuruṣacaritasya
त्रिषष्टिशलाकापुरुषचरितयोः triṣaṣṭiśalākāpuruṣacaritayoḥ
त्रिषष्टिशलाकापुरुषचरितानाम् triṣaṣṭiśalākāpuruṣacaritānām
Locativo त्रिषष्टिशलाकापुरुषचरिते triṣaṣṭiśalākāpuruṣacarite
त्रिषष्टिशलाकापुरुषचरितयोः triṣaṣṭiśalākāpuruṣacaritayoḥ
त्रिषष्टिशलाकापुरुषचरितेषु triṣaṣṭiśalākāpuruṣacariteṣu