| Singular | Dual | Plural |
Nominativo |
त्रिषष्टिशलाकापुरुषचरितम्
triṣaṣṭiśalākāpuruṣacaritam
|
त्रिषष्टिशलाकापुरुषचरिते
triṣaṣṭiśalākāpuruṣacarite
|
त्रिषष्टिशलाकापुरुषचरितानि
triṣaṣṭiśalākāpuruṣacaritāni
|
Vocativo |
त्रिषष्टिशलाकापुरुषचरित
triṣaṣṭiśalākāpuruṣacarita
|
त्रिषष्टिशलाकापुरुषचरिते
triṣaṣṭiśalākāpuruṣacarite
|
त्रिषष्टिशलाकापुरुषचरितानि
triṣaṣṭiśalākāpuruṣacaritāni
|
Acusativo |
त्रिषष्टिशलाकापुरुषचरितम्
triṣaṣṭiśalākāpuruṣacaritam
|
त्रिषष्टिशलाकापुरुषचरिते
triṣaṣṭiśalākāpuruṣacarite
|
त्रिषष्टिशलाकापुरुषचरितानि
triṣaṣṭiśalākāpuruṣacaritāni
|
Instrumental |
त्रिषष्टिशलाकापुरुषचरितेन
triṣaṣṭiśalākāpuruṣacaritena
|
त्रिषष्टिशलाकापुरुषचरिताभ्याम्
triṣaṣṭiśalākāpuruṣacaritābhyām
|
त्रिषष्टिशलाकापुरुषचरितैः
triṣaṣṭiśalākāpuruṣacaritaiḥ
|
Dativo |
त्रिषष्टिशलाकापुरुषचरिताय
triṣaṣṭiśalākāpuruṣacaritāya
|
त्रिषष्टिशलाकापुरुषचरिताभ्याम्
triṣaṣṭiśalākāpuruṣacaritābhyām
|
त्रिषष्टिशलाकापुरुषचरितेभ्यः
triṣaṣṭiśalākāpuruṣacaritebhyaḥ
|
Ablativo |
त्रिषष्टिशलाकापुरुषचरितात्
triṣaṣṭiśalākāpuruṣacaritāt
|
त्रिषष्टिशलाकापुरुषचरिताभ्याम्
triṣaṣṭiśalākāpuruṣacaritābhyām
|
त्रिषष्टिशलाकापुरुषचरितेभ्यः
triṣaṣṭiśalākāpuruṣacaritebhyaḥ
|
Genitivo |
त्रिषष्टिशलाकापुरुषचरितस्य
triṣaṣṭiśalākāpuruṣacaritasya
|
त्रिषष्टिशलाकापुरुषचरितयोः
triṣaṣṭiśalākāpuruṣacaritayoḥ
|
त्रिषष्टिशलाकापुरुषचरितानाम्
triṣaṣṭiśalākāpuruṣacaritānām
|
Locativo |
त्रिषष्टिशलाकापुरुषचरिते
triṣaṣṭiśalākāpuruṣacarite
|
त्रिषष्टिशलाकापुरुषचरितयोः
triṣaṣṭiśalākāpuruṣacaritayoḥ
|
त्रिषष्टिशलाकापुरुषचरितेषु
triṣaṣṭiśalākāpuruṣacariteṣu
|