Singular | Dual | Plural | |
Nominative |
त्वायती
tvāyatī |
त्वायत्यौ
tvāyatyau |
त्वायत्यः
tvāyatyaḥ |
Vocative |
त्वायति
tvāyati |
त्वायत्यौ
tvāyatyau |
त्वायत्यः
tvāyatyaḥ |
Accusative |
त्वायतीम्
tvāyatīm |
त्वायत्यौ
tvāyatyau |
त्वायतीः
tvāyatīḥ |
Instrumental |
त्वायत्या
tvāyatyā |
त्वायतीभ्याम्
tvāyatībhyām |
त्वायतीभिः
tvāyatībhiḥ |
Dative |
त्वायत्यै
tvāyatyai |
त्वायतीभ्याम्
tvāyatībhyām |
त्वायतीभ्यः
tvāyatībhyaḥ |
Ablative |
त्वायत्याः
tvāyatyāḥ |
त्वायतीभ्याम्
tvāyatībhyām |
त्वायतीभ्यः
tvāyatībhyaḥ |
Genitive |
त्वायत्याः
tvāyatyāḥ |
त्वायत्योः
tvāyatyoḥ |
त्वायतीनाम्
tvāyatīnām |
Locative |
त्वायत्याम्
tvāyatyām |
त्वायत्योः
tvāyatyoḥ |
त्वायतीषु
tvāyatīṣu |