Singular | Dual | Plural | |
Nominativo |
त्वायती
tvāyatī |
त्वायत्यौ
tvāyatyau |
त्वायत्यः
tvāyatyaḥ |
Vocativo |
त्वायति
tvāyati |
त्वायत्यौ
tvāyatyau |
त्वायत्यः
tvāyatyaḥ |
Acusativo |
त्वायतीम्
tvāyatīm |
त्वायत्यौ
tvāyatyau |
त्वायतीः
tvāyatīḥ |
Instrumental |
त्वायत्या
tvāyatyā |
त्वायतीभ्याम्
tvāyatībhyām |
त्वायतीभिः
tvāyatībhiḥ |
Dativo |
त्वायत्यै
tvāyatyai |
त्वायतीभ्याम्
tvāyatībhyām |
त्वायतीभ्यः
tvāyatībhyaḥ |
Ablativo |
त्वायत्याः
tvāyatyāḥ |
त्वायतीभ्याम्
tvāyatībhyām |
त्वायतीभ्यः
tvāyatībhyaḥ |
Genitivo |
त्वायत्याः
tvāyatyāḥ |
त्वायत्योः
tvāyatyoḥ |
त्वायतीनाम्
tvāyatīnām |
Locativo |
त्वायत्याम्
tvāyatyām |
त्वायत्योः
tvāyatyoḥ |
त्वायतीषु
tvāyatīṣu |