Sanskrit tools

Sanskrit declension


Declension of त्वगुत्तरासङ्गवती tvaguttarāsaṅgavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्वगुत्तरासङ्गवती tvaguttarāsaṅgavatī
त्वगुत्तरासङ्गवत्यौ tvaguttarāsaṅgavatyau
त्वगुत्तरासङ्गवत्यः tvaguttarāsaṅgavatyaḥ
Vocative त्वगुत्तरासङ्गवति tvaguttarāsaṅgavati
त्वगुत्तरासङ्गवत्यौ tvaguttarāsaṅgavatyau
त्वगुत्तरासङ्गवत्यः tvaguttarāsaṅgavatyaḥ
Accusative त्वगुत्तरासङ्गवतीम् tvaguttarāsaṅgavatīm
त्वगुत्तरासङ्गवत्यौ tvaguttarāsaṅgavatyau
त्वगुत्तरासङ्गवतीः tvaguttarāsaṅgavatīḥ
Instrumental त्वगुत्तरासङ्गवत्या tvaguttarāsaṅgavatyā
त्वगुत्तरासङ्गवतीभ्याम् tvaguttarāsaṅgavatībhyām
त्वगुत्तरासङ्गवतीभिः tvaguttarāsaṅgavatībhiḥ
Dative त्वगुत्तरासङ्गवत्यै tvaguttarāsaṅgavatyai
त्वगुत्तरासङ्गवतीभ्याम् tvaguttarāsaṅgavatībhyām
त्वगुत्तरासङ्गवतीभ्यः tvaguttarāsaṅgavatībhyaḥ
Ablative त्वगुत्तरासङ्गवत्याः tvaguttarāsaṅgavatyāḥ
त्वगुत्तरासङ्गवतीभ्याम् tvaguttarāsaṅgavatībhyām
त्वगुत्तरासङ्गवतीभ्यः tvaguttarāsaṅgavatībhyaḥ
Genitive त्वगुत्तरासङ्गवत्याः tvaguttarāsaṅgavatyāḥ
त्वगुत्तरासङ्गवत्योः tvaguttarāsaṅgavatyoḥ
त्वगुत्तरासङ्गवतीनाम् tvaguttarāsaṅgavatīnām
Locative त्वगुत्तरासङ्गवत्याम् tvaguttarāsaṅgavatyām
त्वगुत्तरासङ्गवत्योः tvaguttarāsaṅgavatyoḥ
त्वगुत्तरासङ्गवतीषु tvaguttarāsaṅgavatīṣu