| Singular | Dual | Plural |
Nominative |
त्वगुत्तरासङ्गवती
tvaguttarāsaṅgavatī
|
त्वगुत्तरासङ्गवत्यौ
tvaguttarāsaṅgavatyau
|
त्वगुत्तरासङ्गवत्यः
tvaguttarāsaṅgavatyaḥ
|
Vocative |
त्वगुत्तरासङ्गवति
tvaguttarāsaṅgavati
|
त्वगुत्तरासङ्गवत्यौ
tvaguttarāsaṅgavatyau
|
त्वगुत्तरासङ्गवत्यः
tvaguttarāsaṅgavatyaḥ
|
Accusative |
त्वगुत्तरासङ्गवतीम्
tvaguttarāsaṅgavatīm
|
त्वगुत्तरासङ्गवत्यौ
tvaguttarāsaṅgavatyau
|
त्वगुत्तरासङ्गवतीः
tvaguttarāsaṅgavatīḥ
|
Instrumental |
त्वगुत्तरासङ्गवत्या
tvaguttarāsaṅgavatyā
|
त्वगुत्तरासङ्गवतीभ्याम्
tvaguttarāsaṅgavatībhyām
|
त्वगुत्तरासङ्गवतीभिः
tvaguttarāsaṅgavatībhiḥ
|
Dative |
त्वगुत्तरासङ्गवत्यै
tvaguttarāsaṅgavatyai
|
त्वगुत्तरासङ्गवतीभ्याम्
tvaguttarāsaṅgavatībhyām
|
त्वगुत्तरासङ्गवतीभ्यः
tvaguttarāsaṅgavatībhyaḥ
|
Ablative |
त्वगुत्तरासङ्गवत्याः
tvaguttarāsaṅgavatyāḥ
|
त्वगुत्तरासङ्गवतीभ्याम्
tvaguttarāsaṅgavatībhyām
|
त्वगुत्तरासङ्गवतीभ्यः
tvaguttarāsaṅgavatībhyaḥ
|
Genitive |
त्वगुत्तरासङ्गवत्याः
tvaguttarāsaṅgavatyāḥ
|
त्वगुत्तरासङ्गवत्योः
tvaguttarāsaṅgavatyoḥ
|
त्वगुत्तरासङ्गवतीनाम्
tvaguttarāsaṅgavatīnām
|
Locative |
त्वगुत्तरासङ्गवत्याम्
tvaguttarāsaṅgavatyām
|
त्वगुत्तरासङ्गवत्योः
tvaguttarāsaṅgavatyoḥ
|
त्वगुत्तरासङ्गवतीषु
tvaguttarāsaṅgavatīṣu
|