| Singular | Dual | Plural |
Nominativo |
त्वगुत्तरासङ्गवती
tvaguttarāsaṅgavatī
|
त्वगुत्तरासङ्गवत्यौ
tvaguttarāsaṅgavatyau
|
त्वगुत्तरासङ्गवत्यः
tvaguttarāsaṅgavatyaḥ
|
Vocativo |
त्वगुत्तरासङ्गवति
tvaguttarāsaṅgavati
|
त्वगुत्तरासङ्गवत्यौ
tvaguttarāsaṅgavatyau
|
त्वगुत्तरासङ्गवत्यः
tvaguttarāsaṅgavatyaḥ
|
Acusativo |
त्वगुत्तरासङ्गवतीम्
tvaguttarāsaṅgavatīm
|
त्वगुत्तरासङ्गवत्यौ
tvaguttarāsaṅgavatyau
|
त्वगुत्तरासङ्गवतीः
tvaguttarāsaṅgavatīḥ
|
Instrumental |
त्वगुत्तरासङ्गवत्या
tvaguttarāsaṅgavatyā
|
त्वगुत्तरासङ्गवतीभ्याम्
tvaguttarāsaṅgavatībhyām
|
त्वगुत्तरासङ्गवतीभिः
tvaguttarāsaṅgavatībhiḥ
|
Dativo |
त्वगुत्तरासङ्गवत्यै
tvaguttarāsaṅgavatyai
|
त्वगुत्तरासङ्गवतीभ्याम्
tvaguttarāsaṅgavatībhyām
|
त्वगुत्तरासङ्गवतीभ्यः
tvaguttarāsaṅgavatībhyaḥ
|
Ablativo |
त्वगुत्तरासङ्गवत्याः
tvaguttarāsaṅgavatyāḥ
|
त्वगुत्तरासङ्गवतीभ्याम्
tvaguttarāsaṅgavatībhyām
|
त्वगुत्तरासङ्गवतीभ्यः
tvaguttarāsaṅgavatībhyaḥ
|
Genitivo |
त्वगुत्तरासङ्गवत्याः
tvaguttarāsaṅgavatyāḥ
|
त्वगुत्तरासङ्गवत्योः
tvaguttarāsaṅgavatyoḥ
|
त्वगुत्तरासङ्गवतीनाम्
tvaguttarāsaṅgavatīnām
|
Locativo |
त्वगुत्तरासङ्गवत्याम्
tvaguttarāsaṅgavatyām
|
त्वगुत्तरासङ्गवत्योः
tvaguttarāsaṅgavatyoḥ
|
त्वगुत्तरासङ्गवतीषु
tvaguttarāsaṅgavatīṣu
|