Sanskrit tools

Sanskrit declension


Declension of त्वग्भेदक tvagbhedaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वग्भेदकः tvagbhedakaḥ
त्वग्भेदकौ tvagbhedakau
त्वग्भेदकाः tvagbhedakāḥ
Vocative त्वग्भेदक tvagbhedaka
त्वग्भेदकौ tvagbhedakau
त्वग्भेदकाः tvagbhedakāḥ
Accusative त्वग्भेदकम् tvagbhedakam
त्वग्भेदकौ tvagbhedakau
त्वग्भेदकान् tvagbhedakān
Instrumental त्वग्भेदकेन tvagbhedakena
त्वग्भेदकाभ्याम् tvagbhedakābhyām
त्वग्भेदकैः tvagbhedakaiḥ
Dative त्वग्भेदकाय tvagbhedakāya
त्वग्भेदकाभ्याम् tvagbhedakābhyām
त्वग्भेदकेभ्यः tvagbhedakebhyaḥ
Ablative त्वग्भेदकात् tvagbhedakāt
त्वग्भेदकाभ्याम् tvagbhedakābhyām
त्वग्भेदकेभ्यः tvagbhedakebhyaḥ
Genitive त्वग्भेदकस्य tvagbhedakasya
त्वग्भेदकयोः tvagbhedakayoḥ
त्वग्भेदकानाम् tvagbhedakānām
Locative त्वग्भेदके tvagbhedake
त्वग्भेदकयोः tvagbhedakayoḥ
त्वग्भेदकेषु tvagbhedakeṣu