| Singular | Dual | Plural |
Nominativo |
त्वग्भेदकः
tvagbhedakaḥ
|
त्वग्भेदकौ
tvagbhedakau
|
त्वग्भेदकाः
tvagbhedakāḥ
|
Vocativo |
त्वग्भेदक
tvagbhedaka
|
त्वग्भेदकौ
tvagbhedakau
|
त्वग्भेदकाः
tvagbhedakāḥ
|
Acusativo |
त्वग्भेदकम्
tvagbhedakam
|
त्वग्भेदकौ
tvagbhedakau
|
त्वग्भेदकान्
tvagbhedakān
|
Instrumental |
त्वग्भेदकेन
tvagbhedakena
|
त्वग्भेदकाभ्याम्
tvagbhedakābhyām
|
त्वग्भेदकैः
tvagbhedakaiḥ
|
Dativo |
त्वग्भेदकाय
tvagbhedakāya
|
त्वग्भेदकाभ्याम्
tvagbhedakābhyām
|
त्वग्भेदकेभ्यः
tvagbhedakebhyaḥ
|
Ablativo |
त्वग्भेदकात्
tvagbhedakāt
|
त्वग्भेदकाभ्याम्
tvagbhedakābhyām
|
त्वग्भेदकेभ्यः
tvagbhedakebhyaḥ
|
Genitivo |
त्वग्भेदकस्य
tvagbhedakasya
|
त्वग्भेदकयोः
tvagbhedakayoḥ
|
त्वग्भेदकानाम्
tvagbhedakānām
|
Locativo |
त्वग्भेदके
tvagbhedake
|
त्वग्भेदकयोः
tvagbhedakayoḥ
|
त्वग्भेदकेषु
tvagbhedakeṣu
|