Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्वग्भेदक tvagbhedaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo त्वग्भेदकः tvagbhedakaḥ
त्वग्भेदकौ tvagbhedakau
त्वग्भेदकाः tvagbhedakāḥ
Vocativo त्वग्भेदक tvagbhedaka
त्वग्भेदकौ tvagbhedakau
त्वग्भेदकाः tvagbhedakāḥ
Acusativo त्वग्भेदकम् tvagbhedakam
त्वग्भेदकौ tvagbhedakau
त्वग्भेदकान् tvagbhedakān
Instrumental त्वग्भेदकेन tvagbhedakena
त्वग्भेदकाभ्याम् tvagbhedakābhyām
त्वग्भेदकैः tvagbhedakaiḥ
Dativo त्वग्भेदकाय tvagbhedakāya
त्वग्भेदकाभ्याम् tvagbhedakābhyām
त्वग्भेदकेभ्यः tvagbhedakebhyaḥ
Ablativo त्वग्भेदकात् tvagbhedakāt
त्वग्भेदकाभ्याम् tvagbhedakābhyām
त्वग्भेदकेभ्यः tvagbhedakebhyaḥ
Genitivo त्वग्भेदकस्य tvagbhedakasya
त्वग्भेदकयोः tvagbhedakayoḥ
त्वग्भेदकानाम् tvagbhedakānām
Locativo त्वग्भेदके tvagbhedake
त्वग्भेदकयोः tvagbhedakayoḥ
त्वग्भेदकेषु tvagbhedakeṣu