Sanskrit tools

Sanskrit declension


Declension of दक्षसुता dakṣasutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षसुता dakṣasutā
दक्षसुते dakṣasute
दक्षसुताः dakṣasutāḥ
Vocative दक्षसुते dakṣasute
दक्षसुते dakṣasute
दक्षसुताः dakṣasutāḥ
Accusative दक्षसुताम् dakṣasutām
दक्षसुते dakṣasute
दक्षसुताः dakṣasutāḥ
Instrumental दक्षसुतया dakṣasutayā
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुताभिः dakṣasutābhiḥ
Dative दक्षसुतायै dakṣasutāyai
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुताभ्यः dakṣasutābhyaḥ
Ablative दक्षसुतायाः dakṣasutāyāḥ
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुताभ्यः dakṣasutābhyaḥ
Genitive दक्षसुतायाः dakṣasutāyāḥ
दक्षसुतयोः dakṣasutayoḥ
दक्षसुतानाम् dakṣasutānām
Locative दक्षसुतायाम् dakṣasutāyām
दक्षसुतयोः dakṣasutayoḥ
दक्षसुतासु dakṣasutāsu