| Singular | Dual | Plural |
Nominativo |
दक्षसुता
dakṣasutā
|
दक्षसुते
dakṣasute
|
दक्षसुताः
dakṣasutāḥ
|
Vocativo |
दक्षसुते
dakṣasute
|
दक्षसुते
dakṣasute
|
दक्षसुताः
dakṣasutāḥ
|
Acusativo |
दक्षसुताम्
dakṣasutām
|
दक्षसुते
dakṣasute
|
दक्षसुताः
dakṣasutāḥ
|
Instrumental |
दक्षसुतया
dakṣasutayā
|
दक्षसुताभ्याम्
dakṣasutābhyām
|
दक्षसुताभिः
dakṣasutābhiḥ
|
Dativo |
दक्षसुतायै
dakṣasutāyai
|
दक्षसुताभ्याम्
dakṣasutābhyām
|
दक्षसुताभ्यः
dakṣasutābhyaḥ
|
Ablativo |
दक्षसुतायाः
dakṣasutāyāḥ
|
दक्षसुताभ्याम्
dakṣasutābhyām
|
दक्षसुताभ्यः
dakṣasutābhyaḥ
|
Genitivo |
दक्षसुतायाः
dakṣasutāyāḥ
|
दक्षसुतयोः
dakṣasutayoḥ
|
दक्षसुतानाम्
dakṣasutānām
|
Locativo |
दक्षसुतायाम्
dakṣasutāyām
|
दक्षसुतयोः
dakṣasutayoḥ
|
दक्षसुतासु
dakṣasutāsu
|