Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षसुता dakṣasutā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षसुता dakṣasutā
दक्षसुते dakṣasute
दक्षसुताः dakṣasutāḥ
Vocativo दक्षसुते dakṣasute
दक्षसुते dakṣasute
दक्षसुताः dakṣasutāḥ
Acusativo दक्षसुताम् dakṣasutām
दक्षसुते dakṣasute
दक्षसुताः dakṣasutāḥ
Instrumental दक्षसुतया dakṣasutayā
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुताभिः dakṣasutābhiḥ
Dativo दक्षसुतायै dakṣasutāyai
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुताभ्यः dakṣasutābhyaḥ
Ablativo दक्षसुतायाः dakṣasutāyāḥ
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुताभ्यः dakṣasutābhyaḥ
Genitivo दक्षसुतायाः dakṣasutāyāḥ
दक्षसुतयोः dakṣasutayoḥ
दक्षसुतानाम् dakṣasutānām
Locativo दक्षसुतायाम् dakṣasutāyām
दक्षसुतयोः dakṣasutayoḥ
दक्षसुतासु dakṣasutāsu