Sanskrit tools

Sanskrit declension


Declension of दक्षिणप्राची dakṣiṇaprācī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दक्षिणप्राची dakṣiṇaprācī
दक्षिणप्राच्यौ dakṣiṇaprācyau
दक्षिणप्राच्यः dakṣiṇaprācyaḥ
Vocative दक्षिणप्राचि dakṣiṇaprāci
दक्षिणप्राच्यौ dakṣiṇaprācyau
दक्षिणप्राच्यः dakṣiṇaprācyaḥ
Accusative दक्षिणप्राचीम् dakṣiṇaprācīm
दक्षिणप्राच्यौ dakṣiṇaprācyau
दक्षिणप्राचीः dakṣiṇaprācīḥ
Instrumental दक्षिणप्राच्या dakṣiṇaprācyā
दक्षिणप्राचीभ्याम् dakṣiṇaprācībhyām
दक्षिणप्राचीभिः dakṣiṇaprācībhiḥ
Dative दक्षिणप्राच्यै dakṣiṇaprācyai
दक्षिणप्राचीभ्याम् dakṣiṇaprācībhyām
दक्षिणप्राचीभ्यः dakṣiṇaprācībhyaḥ
Ablative दक्षिणप्राच्याः dakṣiṇaprācyāḥ
दक्षिणप्राचीभ्याम् dakṣiṇaprācībhyām
दक्षिणप्राचीभ्यः dakṣiṇaprācībhyaḥ
Genitive दक्षिणप्राच्याः dakṣiṇaprācyāḥ
दक्षिणप्राच्योः dakṣiṇaprācyoḥ
दक्षिणप्राचीनाम् dakṣiṇaprācīnām
Locative दक्षिणप्राच्याम् dakṣiṇaprācyām
दक्षिणप्राच्योः dakṣiṇaprācyoḥ
दक्षिणप्राचीषु dakṣiṇaprācīṣu