| Singular | Dual | Plural |
Nominativo |
दक्षिणप्राची
dakṣiṇaprācī
|
दक्षिणप्राच्यौ
dakṣiṇaprācyau
|
दक्षिणप्राच्यः
dakṣiṇaprācyaḥ
|
Vocativo |
दक्षिणप्राचि
dakṣiṇaprāci
|
दक्षिणप्राच्यौ
dakṣiṇaprācyau
|
दक्षिणप्राच्यः
dakṣiṇaprācyaḥ
|
Acusativo |
दक्षिणप्राचीम्
dakṣiṇaprācīm
|
दक्षिणप्राच्यौ
dakṣiṇaprācyau
|
दक्षिणप्राचीः
dakṣiṇaprācīḥ
|
Instrumental |
दक्षिणप्राच्या
dakṣiṇaprācyā
|
दक्षिणप्राचीभ्याम्
dakṣiṇaprācībhyām
|
दक्षिणप्राचीभिः
dakṣiṇaprācībhiḥ
|
Dativo |
दक्षिणप्राच्यै
dakṣiṇaprācyai
|
दक्षिणप्राचीभ्याम्
dakṣiṇaprācībhyām
|
दक्षिणप्राचीभ्यः
dakṣiṇaprācībhyaḥ
|
Ablativo |
दक्षिणप्राच्याः
dakṣiṇaprācyāḥ
|
दक्षिणप्राचीभ्याम्
dakṣiṇaprācībhyām
|
दक्षिणप्राचीभ्यः
dakṣiṇaprācībhyaḥ
|
Genitivo |
दक्षिणप्राच्याः
dakṣiṇaprācyāḥ
|
दक्षिणप्राच्योः
dakṣiṇaprācyoḥ
|
दक्षिणप्राचीनाम्
dakṣiṇaprācīnām
|
Locativo |
दक्षिणप्राच्याम्
dakṣiṇaprācyām
|
दक्षिणप्राच्योः
dakṣiṇaprācyoḥ
|
दक्षिणप्राचीषु
dakṣiṇaprācīṣu
|