Singular | Dual | Plural | |
Nominative |
दरीमती
darīmatī |
दरीमत्यौ
darīmatyau |
दरीमत्यः
darīmatyaḥ |
Vocative |
दरीमति
darīmati |
दरीमत्यौ
darīmatyau |
दरीमत्यः
darīmatyaḥ |
Accusative |
दरीमतीम्
darīmatīm |
दरीमत्यौ
darīmatyau |
दरीमतीः
darīmatīḥ |
Instrumental |
दरीमत्या
darīmatyā |
दरीमतीभ्याम्
darīmatībhyām |
दरीमतीभिः
darīmatībhiḥ |
Dative |
दरीमत्यै
darīmatyai |
दरीमतीभ्याम्
darīmatībhyām |
दरीमतीभ्यः
darīmatībhyaḥ |
Ablative |
दरीमत्याः
darīmatyāḥ |
दरीमतीभ्याम्
darīmatībhyām |
दरीमतीभ्यः
darīmatībhyaḥ |
Genitive |
दरीमत्याः
darīmatyāḥ |
दरीमत्योः
darīmatyoḥ |
दरीमतीनाम्
darīmatīnām |
Locative |
दरीमत्याम्
darīmatyām |
दरीमत्योः
darīmatyoḥ |
दरीमतीषु
darīmatīṣu |