Singular | Dual | Plural | |
Nominativo |
दरीमती
darīmatī |
दरीमत्यौ
darīmatyau |
दरीमत्यः
darīmatyaḥ |
Vocativo |
दरीमति
darīmati |
दरीमत्यौ
darīmatyau |
दरीमत्यः
darīmatyaḥ |
Acusativo |
दरीमतीम्
darīmatīm |
दरीमत्यौ
darīmatyau |
दरीमतीः
darīmatīḥ |
Instrumental |
दरीमत्या
darīmatyā |
दरीमतीभ्याम्
darīmatībhyām |
दरीमतीभिः
darīmatībhiḥ |
Dativo |
दरीमत्यै
darīmatyai |
दरीमतीभ्याम्
darīmatībhyām |
दरीमतीभ्यः
darīmatībhyaḥ |
Ablativo |
दरीमत्याः
darīmatyāḥ |
दरीमतीभ्याम्
darīmatībhyām |
दरीमतीभ्यः
darīmatībhyaḥ |
Genitivo |
दरीमत्याः
darīmatyāḥ |
दरीमत्योः
darīmatyoḥ |
दरीमतीनाम्
darīmatīnām |
Locativo |
दरीमत्याम्
darīmatyām |
दरीमत्योः
darīmatyoḥ |
दरीमतीषु
darīmatīṣu |