Sanskrit tools

Sanskrit declension


Declension of दिद्योतिष्वी didyotiṣvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दिद्योतिष्वी didyotiṣvī
दिद्योतिष्व्यौ didyotiṣvyau
दिद्योतिष्व्यः didyotiṣvyaḥ
Vocative दिद्योतिष्वि didyotiṣvi
दिद्योतिष्व्यौ didyotiṣvyau
दिद्योतिष्व्यः didyotiṣvyaḥ
Accusative दिद्योतिष्वीम् didyotiṣvīm
दिद्योतिष्व्यौ didyotiṣvyau
दिद्योतिष्वीः didyotiṣvīḥ
Instrumental दिद्योतिष्व्या didyotiṣvyā
दिद्योतिष्वीभ्याम् didyotiṣvībhyām
दिद्योतिष्वीभिः didyotiṣvībhiḥ
Dative दिद्योतिष्व्यै didyotiṣvyai
दिद्योतिष्वीभ्याम् didyotiṣvībhyām
दिद्योतिष्वीभ्यः didyotiṣvībhyaḥ
Ablative दिद्योतिष्व्याः didyotiṣvyāḥ
दिद्योतिष्वीभ्याम् didyotiṣvībhyām
दिद्योतिष्वीभ्यः didyotiṣvībhyaḥ
Genitive दिद्योतिष्व्याः didyotiṣvyāḥ
दिद्योतिष्व्योः didyotiṣvyoḥ
दिद्योतिष्वीणाम् didyotiṣvīṇām
Locative दिद्योतिष्व्याम् didyotiṣvyām
दिद्योतिष्व्योः didyotiṣvyoḥ
दिद्योतिष्वीषु didyotiṣvīṣu