| Singular | Dual | Plural |
| Nominativo |
दिद्योतिष्वी
didyotiṣvī
|
दिद्योतिष्व्यौ
didyotiṣvyau
|
दिद्योतिष्व्यः
didyotiṣvyaḥ
|
| Vocativo |
दिद्योतिष्वि
didyotiṣvi
|
दिद्योतिष्व्यौ
didyotiṣvyau
|
दिद्योतिष्व्यः
didyotiṣvyaḥ
|
| Acusativo |
दिद्योतिष्वीम्
didyotiṣvīm
|
दिद्योतिष्व्यौ
didyotiṣvyau
|
दिद्योतिष्वीः
didyotiṣvīḥ
|
| Instrumental |
दिद्योतिष्व्या
didyotiṣvyā
|
दिद्योतिष्वीभ्याम्
didyotiṣvībhyām
|
दिद्योतिष्वीभिः
didyotiṣvībhiḥ
|
| Dativo |
दिद्योतिष्व्यै
didyotiṣvyai
|
दिद्योतिष्वीभ्याम्
didyotiṣvībhyām
|
दिद्योतिष्वीभ्यः
didyotiṣvībhyaḥ
|
| Ablativo |
दिद्योतिष्व्याः
didyotiṣvyāḥ
|
दिद्योतिष्वीभ्याम्
didyotiṣvībhyām
|
दिद्योतिष्वीभ्यः
didyotiṣvībhyaḥ
|
| Genitivo |
दिद्योतिष्व्याः
didyotiṣvyāḥ
|
दिद्योतिष्व्योः
didyotiṣvyoḥ
|
दिद्योतिष्वीणाम्
didyotiṣvīṇām
|
| Locativo |
दिद्योतिष्व्याम्
didyotiṣvyām
|
दिद्योतिष्व्योः
didyotiṣvyoḥ
|
दिद्योतिष्वीषु
didyotiṣvīṣu
|