Sanskrit tools

Sanskrit declension


Declension of दिधिषूपति didhiṣūpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधिषूपतिः didhiṣūpatiḥ
दिधिषूपती didhiṣūpatī
दिधिषूपतयः didhiṣūpatayaḥ
Vocative दिधिषूपते didhiṣūpate
दिधिषूपती didhiṣūpatī
दिधिषूपतयः didhiṣūpatayaḥ
Accusative दिधिषूपतिम् didhiṣūpatim
दिधिषूपती didhiṣūpatī
दिधिषूपतीन् didhiṣūpatīn
Instrumental दिधिषूपतिना didhiṣūpatinā
दिधिषूपतिभ्याम् didhiṣūpatibhyām
दिधिषूपतिभिः didhiṣūpatibhiḥ
Dative दिधिषूपतये didhiṣūpataye
दिधिषूपतिभ्याम् didhiṣūpatibhyām
दिधिषूपतिभ्यः didhiṣūpatibhyaḥ
Ablative दिधिषूपतेः didhiṣūpateḥ
दिधिषूपतिभ्याम् didhiṣūpatibhyām
दिधिषूपतिभ्यः didhiṣūpatibhyaḥ
Genitive दिधिषूपतेः didhiṣūpateḥ
दिधिषूपत्योः didhiṣūpatyoḥ
दिधिषूपतीनाम् didhiṣūpatīnām
Locative दिधिषूपतौ didhiṣūpatau
दिधिषूपत्योः didhiṣūpatyoḥ
दिधिषूपतिषु didhiṣūpatiṣu