| Singular | Dual | Plural |
| Nominativo |
दिधिषूपतिः
didhiṣūpatiḥ
|
दिधिषूपती
didhiṣūpatī
|
दिधिषूपतयः
didhiṣūpatayaḥ
|
| Vocativo |
दिधिषूपते
didhiṣūpate
|
दिधिषूपती
didhiṣūpatī
|
दिधिषूपतयः
didhiṣūpatayaḥ
|
| Acusativo |
दिधिषूपतिम्
didhiṣūpatim
|
दिधिषूपती
didhiṣūpatī
|
दिधिषूपतीन्
didhiṣūpatīn
|
| Instrumental |
दिधिषूपतिना
didhiṣūpatinā
|
दिधिषूपतिभ्याम्
didhiṣūpatibhyām
|
दिधिषूपतिभिः
didhiṣūpatibhiḥ
|
| Dativo |
दिधिषूपतये
didhiṣūpataye
|
दिधिषूपतिभ्याम्
didhiṣūpatibhyām
|
दिधिषूपतिभ्यः
didhiṣūpatibhyaḥ
|
| Ablativo |
दिधिषूपतेः
didhiṣūpateḥ
|
दिधिषूपतिभ्याम्
didhiṣūpatibhyām
|
दिधिषूपतिभ्यः
didhiṣūpatibhyaḥ
|
| Genitivo |
दिधिषूपतेः
didhiṣūpateḥ
|
दिधिषूपत्योः
didhiṣūpatyoḥ
|
दिधिषूपतीनाम्
didhiṣūpatīnām
|
| Locativo |
दिधिषूपतौ
didhiṣūpatau
|
दिधिषूपत्योः
didhiṣūpatyoḥ
|
दिधिषूपतिषु
didhiṣūpatiṣu
|