Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दिधिषूपति didhiṣūpati, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिधिषूपतिः didhiṣūpatiḥ
दिधिषूपती didhiṣūpatī
दिधिषूपतयः didhiṣūpatayaḥ
Vocativo दिधिषूपते didhiṣūpate
दिधिषूपती didhiṣūpatī
दिधिषूपतयः didhiṣūpatayaḥ
Acusativo दिधिषूपतिम् didhiṣūpatim
दिधिषूपती didhiṣūpatī
दिधिषूपतीन् didhiṣūpatīn
Instrumental दिधिषूपतिना didhiṣūpatinā
दिधिषूपतिभ्याम् didhiṣūpatibhyām
दिधिषूपतिभिः didhiṣūpatibhiḥ
Dativo दिधिषूपतये didhiṣūpataye
दिधिषूपतिभ्याम् didhiṣūpatibhyām
दिधिषूपतिभ्यः didhiṣūpatibhyaḥ
Ablativo दिधिषूपतेः didhiṣūpateḥ
दिधिषूपतिभ्याम् didhiṣūpatibhyām
दिधिषूपतिभ्यः didhiṣūpatibhyaḥ
Genitivo दिधिषूपतेः didhiṣūpateḥ
दिधिषूपत्योः didhiṣūpatyoḥ
दिधिषूपतीनाम् didhiṣūpatīnām
Locativo दिधिषूपतौ didhiṣūpatau
दिधिषूपत्योः didhiṣūpatyoḥ
दिधिषूपतिषु didhiṣūpatiṣu