Sanskrit tools

Sanskrit declension


Declension of दिवंगम divaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिवंगमः divaṁgamaḥ
दिवंगमौ divaṁgamau
दिवंगमाः divaṁgamāḥ
Vocative दिवंगम divaṁgama
दिवंगमौ divaṁgamau
दिवंगमाः divaṁgamāḥ
Accusative दिवंगमम् divaṁgamam
दिवंगमौ divaṁgamau
दिवंगमान् divaṁgamān
Instrumental दिवंगमेन divaṁgamena
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमैः divaṁgamaiḥ
Dative दिवंगमाय divaṁgamāya
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमेभ्यः divaṁgamebhyaḥ
Ablative दिवंगमात् divaṁgamāt
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमेभ्यः divaṁgamebhyaḥ
Genitive दिवंगमस्य divaṁgamasya
दिवंगमयोः divaṁgamayoḥ
दिवंगमानाम् divaṁgamānām
Locative दिवंगमे divaṁgame
दिवंगमयोः divaṁgamayoḥ
दिवंगमेषु divaṁgameṣu