Herramientas de sánscrito

Declinación del sánscrito


Declinación de दिवंगम divaṁgama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिवंगमः divaṁgamaḥ
दिवंगमौ divaṁgamau
दिवंगमाः divaṁgamāḥ
Vocativo दिवंगम divaṁgama
दिवंगमौ divaṁgamau
दिवंगमाः divaṁgamāḥ
Acusativo दिवंगमम् divaṁgamam
दिवंगमौ divaṁgamau
दिवंगमान् divaṁgamān
Instrumental दिवंगमेन divaṁgamena
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमैः divaṁgamaiḥ
Dativo दिवंगमाय divaṁgamāya
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमेभ्यः divaṁgamebhyaḥ
Ablativo दिवंगमात् divaṁgamāt
दिवंगमाभ्याम् divaṁgamābhyām
दिवंगमेभ्यः divaṁgamebhyaḥ
Genitivo दिवंगमस्य divaṁgamasya
दिवंगमयोः divaṁgamayoḥ
दिवंगमानाम् divaṁgamānām
Locativo दिवंगमे divaṁgame
दिवंगमयोः divaṁgamayoḥ
दिवंगमेषु divaṁgameṣu