| Singular | Dual | Plural |
| Nominativo |
दिवंगमः
divaṁgamaḥ
|
दिवंगमौ
divaṁgamau
|
दिवंगमाः
divaṁgamāḥ
|
| Vocativo |
दिवंगम
divaṁgama
|
दिवंगमौ
divaṁgamau
|
दिवंगमाः
divaṁgamāḥ
|
| Acusativo |
दिवंगमम्
divaṁgamam
|
दिवंगमौ
divaṁgamau
|
दिवंगमान्
divaṁgamān
|
| Instrumental |
दिवंगमेन
divaṁgamena
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमैः
divaṁgamaiḥ
|
| Dativo |
दिवंगमाय
divaṁgamāya
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमेभ्यः
divaṁgamebhyaḥ
|
| Ablativo |
दिवंगमात्
divaṁgamāt
|
दिवंगमाभ्याम्
divaṁgamābhyām
|
दिवंगमेभ्यः
divaṁgamebhyaḥ
|
| Genitivo |
दिवंगमस्य
divaṁgamasya
|
दिवंगमयोः
divaṁgamayoḥ
|
दिवंगमानाम्
divaṁgamānām
|
| Locativo |
दिवंगमे
divaṁgame
|
दिवंगमयोः
divaṁgamayoḥ
|
दिवंगमेषु
divaṁgameṣu
|