Sanskrit tools

Sanskrit declension


Declension of दीर्घाभिनिष्ठानान्ता dīrghābhiniṣṭhānāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दीर्घाभिनिष्ठानान्ता dīrghābhiniṣṭhānāntā
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Vocative दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Accusative दीर्घाभिनिष्ठानान्ताम् dīrghābhiniṣṭhānāntām
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Instrumental दीर्घाभिनिष्ठानान्तया dīrghābhiniṣṭhānāntayā
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्ताभिः dīrghābhiniṣṭhānāntābhiḥ
Dative दीर्घाभिनिष्ठानान्तायै dīrghābhiniṣṭhānāntāyai
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्ताभ्यः dīrghābhiniṣṭhānāntābhyaḥ
Ablative दीर्घाभिनिष्ठानान्तायाः dīrghābhiniṣṭhānāntāyāḥ
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्ताभ्यः dīrghābhiniṣṭhānāntābhyaḥ
Genitive दीर्घाभिनिष्ठानान्तायाः dīrghābhiniṣṭhānāntāyāḥ
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तानाम् dīrghābhiniṣṭhānāntānām
Locative दीर्घाभिनिष्ठानान्तायाम् dīrghābhiniṣṭhānāntāyām
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तासु dīrghābhiniṣṭhānāntāsu