| Singular | Dual | Plural |
Nominativo |
दीर्घाभिनिष्ठानान्ता
dīrghābhiniṣṭhānāntā
|
दीर्घाभिनिष्ठानान्ते
dīrghābhiniṣṭhānānte
|
दीर्घाभिनिष्ठानान्ताः
dīrghābhiniṣṭhānāntāḥ
|
Vocativo |
दीर्घाभिनिष्ठानान्ते
dīrghābhiniṣṭhānānte
|
दीर्घाभिनिष्ठानान्ते
dīrghābhiniṣṭhānānte
|
दीर्घाभिनिष्ठानान्ताः
dīrghābhiniṣṭhānāntāḥ
|
Acusativo |
दीर्घाभिनिष्ठानान्ताम्
dīrghābhiniṣṭhānāntām
|
दीर्घाभिनिष्ठानान्ते
dīrghābhiniṣṭhānānte
|
दीर्घाभिनिष्ठानान्ताः
dīrghābhiniṣṭhānāntāḥ
|
Instrumental |
दीर्घाभिनिष्ठानान्तया
dīrghābhiniṣṭhānāntayā
|
दीर्घाभिनिष्ठानान्ताभ्याम्
dīrghābhiniṣṭhānāntābhyām
|
दीर्घाभिनिष्ठानान्ताभिः
dīrghābhiniṣṭhānāntābhiḥ
|
Dativo |
दीर्घाभिनिष्ठानान्तायै
dīrghābhiniṣṭhānāntāyai
|
दीर्घाभिनिष्ठानान्ताभ्याम्
dīrghābhiniṣṭhānāntābhyām
|
दीर्घाभिनिष्ठानान्ताभ्यः
dīrghābhiniṣṭhānāntābhyaḥ
|
Ablativo |
दीर्घाभिनिष्ठानान्तायाः
dīrghābhiniṣṭhānāntāyāḥ
|
दीर्घाभिनिष्ठानान्ताभ्याम्
dīrghābhiniṣṭhānāntābhyām
|
दीर्घाभिनिष्ठानान्ताभ्यः
dīrghābhiniṣṭhānāntābhyaḥ
|
Genitivo |
दीर्घाभिनिष्ठानान्तायाः
dīrghābhiniṣṭhānāntāyāḥ
|
दीर्घाभिनिष्ठानान्तयोः
dīrghābhiniṣṭhānāntayoḥ
|
दीर्घाभिनिष्ठानान्तानाम्
dīrghābhiniṣṭhānāntānām
|
Locativo |
दीर्घाभिनिष्ठानान्तायाम्
dīrghābhiniṣṭhānāntāyām
|
दीर्घाभिनिष्ठानान्तयोः
dīrghābhiniṣṭhānāntayoḥ
|
दीर्घाभिनिष्ठानान्तासु
dīrghābhiniṣṭhānāntāsu
|