Herramientas de sánscrito

Declinación del sánscrito


Declinación de दीर्घाभिनिष्ठानान्ता dīrghābhiniṣṭhānāntā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दीर्घाभिनिष्ठानान्ता dīrghābhiniṣṭhānāntā
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Vocativo दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Acusativo दीर्घाभिनिष्ठानान्ताम् dīrghābhiniṣṭhānāntām
दीर्घाभिनिष्ठानान्ते dīrghābhiniṣṭhānānte
दीर्घाभिनिष्ठानान्ताः dīrghābhiniṣṭhānāntāḥ
Instrumental दीर्घाभिनिष्ठानान्तया dīrghābhiniṣṭhānāntayā
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्ताभिः dīrghābhiniṣṭhānāntābhiḥ
Dativo दीर्घाभिनिष्ठानान्तायै dīrghābhiniṣṭhānāntāyai
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्ताभ्यः dīrghābhiniṣṭhānāntābhyaḥ
Ablativo दीर्घाभिनिष्ठानान्तायाः dīrghābhiniṣṭhānāntāyāḥ
दीर्घाभिनिष्ठानान्ताभ्याम् dīrghābhiniṣṭhānāntābhyām
दीर्घाभिनिष्ठानान्ताभ्यः dīrghābhiniṣṭhānāntābhyaḥ
Genitivo दीर्घाभिनिष्ठानान्तायाः dīrghābhiniṣṭhānāntāyāḥ
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तानाम् dīrghābhiniṣṭhānāntānām
Locativo दीर्घाभिनिष्ठानान्तायाम् dīrghābhiniṣṭhānāntāyām
दीर्घाभिनिष्ठानान्तयोः dīrghābhiniṣṭhānāntayoḥ
दीर्घाभिनिष्ठानान्तासु dīrghābhiniṣṭhānāntāsu