Sanskrit tools

Sanskrit declension


Declension of दुर्णिहितैषिणी durṇihitaiṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्णिहितैषिणी durṇihitaiṣiṇī
दुर्णिहितैषिण्यौ durṇihitaiṣiṇyau
दुर्णिहितैषिण्यः durṇihitaiṣiṇyaḥ
Vocative दुर्णिहितैषिणि durṇihitaiṣiṇi
दुर्णिहितैषिण्यौ durṇihitaiṣiṇyau
दुर्णिहितैषिण्यः durṇihitaiṣiṇyaḥ
Accusative दुर्णिहितैषिणीम् durṇihitaiṣiṇīm
दुर्णिहितैषिण्यौ durṇihitaiṣiṇyau
दुर्णिहितैषिणीः durṇihitaiṣiṇīḥ
Instrumental दुर्णिहितैषिण्या durṇihitaiṣiṇyā
दुर्णिहितैषिणीभ्याम् durṇihitaiṣiṇībhyām
दुर्णिहितैषिणीभिः durṇihitaiṣiṇībhiḥ
Dative दुर्णिहितैषिण्यै durṇihitaiṣiṇyai
दुर्णिहितैषिणीभ्याम् durṇihitaiṣiṇībhyām
दुर्णिहितैषिणीभ्यः durṇihitaiṣiṇībhyaḥ
Ablative दुर्णिहितैषिण्याः durṇihitaiṣiṇyāḥ
दुर्णिहितैषिणीभ्याम् durṇihitaiṣiṇībhyām
दुर्णिहितैषिणीभ्यः durṇihitaiṣiṇībhyaḥ
Genitive दुर्णिहितैषिण्याः durṇihitaiṣiṇyāḥ
दुर्णिहितैषिण्योः durṇihitaiṣiṇyoḥ
दुर्णिहितैषिणीनाम् durṇihitaiṣiṇīnām
Locative दुर्णिहितैषिण्याम् durṇihitaiṣiṇyām
दुर्णिहितैषिण्योः durṇihitaiṣiṇyoḥ
दुर्णिहितैषिणीषु durṇihitaiṣiṇīṣu