| Singular | Dual | Plural |
Nominativo |
दुर्णिहितैषिणी
durṇihitaiṣiṇī
|
दुर्णिहितैषिण्यौ
durṇihitaiṣiṇyau
|
दुर्णिहितैषिण्यः
durṇihitaiṣiṇyaḥ
|
Vocativo |
दुर्णिहितैषिणि
durṇihitaiṣiṇi
|
दुर्णिहितैषिण्यौ
durṇihitaiṣiṇyau
|
दुर्णिहितैषिण्यः
durṇihitaiṣiṇyaḥ
|
Acusativo |
दुर्णिहितैषिणीम्
durṇihitaiṣiṇīm
|
दुर्णिहितैषिण्यौ
durṇihitaiṣiṇyau
|
दुर्णिहितैषिणीः
durṇihitaiṣiṇīḥ
|
Instrumental |
दुर्णिहितैषिण्या
durṇihitaiṣiṇyā
|
दुर्णिहितैषिणीभ्याम्
durṇihitaiṣiṇībhyām
|
दुर्णिहितैषिणीभिः
durṇihitaiṣiṇībhiḥ
|
Dativo |
दुर्णिहितैषिण्यै
durṇihitaiṣiṇyai
|
दुर्णिहितैषिणीभ्याम्
durṇihitaiṣiṇībhyām
|
दुर्णिहितैषिणीभ्यः
durṇihitaiṣiṇībhyaḥ
|
Ablativo |
दुर्णिहितैषिण्याः
durṇihitaiṣiṇyāḥ
|
दुर्णिहितैषिणीभ्याम्
durṇihitaiṣiṇībhyām
|
दुर्णिहितैषिणीभ्यः
durṇihitaiṣiṇībhyaḥ
|
Genitivo |
दुर्णिहितैषिण्याः
durṇihitaiṣiṇyāḥ
|
दुर्णिहितैषिण्योः
durṇihitaiṣiṇyoḥ
|
दुर्णिहितैषिणीनाम्
durṇihitaiṣiṇīnām
|
Locativo |
दुर्णिहितैषिण्याम्
durṇihitaiṣiṇyām
|
दुर्णिहितैषिण्योः
durṇihitaiṣiṇyoḥ
|
दुर्णिहितैषिणीषु
durṇihitaiṣiṇīṣu
|