Sanskrit tools

Sanskrit declension


Declension of दुर्बलीभाव durbalībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बलीभावः durbalībhāvaḥ
दुर्बलीभावौ durbalībhāvau
दुर्बलीभावाः durbalībhāvāḥ
Vocative दुर्बलीभाव durbalībhāva
दुर्बलीभावौ durbalībhāvau
दुर्बलीभावाः durbalībhāvāḥ
Accusative दुर्बलीभावम् durbalībhāvam
दुर्बलीभावौ durbalībhāvau
दुर्बलीभावान् durbalībhāvān
Instrumental दुर्बलीभावेन durbalībhāvena
दुर्बलीभावाभ्याम् durbalībhāvābhyām
दुर्बलीभावैः durbalībhāvaiḥ
Dative दुर्बलीभावाय durbalībhāvāya
दुर्बलीभावाभ्याम् durbalībhāvābhyām
दुर्बलीभावेभ्यः durbalībhāvebhyaḥ
Ablative दुर्बलीभावात् durbalībhāvāt
दुर्बलीभावाभ्याम् durbalībhāvābhyām
दुर्बलीभावेभ्यः durbalībhāvebhyaḥ
Genitive दुर्बलीभावस्य durbalībhāvasya
दुर्बलीभावयोः durbalībhāvayoḥ
दुर्बलीभावानाम् durbalībhāvānām
Locative दुर्बलीभावे durbalībhāve
दुर्बलीभावयोः durbalībhāvayoḥ
दुर्बलीभावेषु durbalībhāveṣu