Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्बलीभाव durbalībhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्बलीभावः durbalībhāvaḥ
दुर्बलीभावौ durbalībhāvau
दुर्बलीभावाः durbalībhāvāḥ
Vocativo दुर्बलीभाव durbalībhāva
दुर्बलीभावौ durbalībhāvau
दुर्बलीभावाः durbalībhāvāḥ
Acusativo दुर्बलीभावम् durbalībhāvam
दुर्बलीभावौ durbalībhāvau
दुर्बलीभावान् durbalībhāvān
Instrumental दुर्बलीभावेन durbalībhāvena
दुर्बलीभावाभ्याम् durbalībhāvābhyām
दुर्बलीभावैः durbalībhāvaiḥ
Dativo दुर्बलीभावाय durbalībhāvāya
दुर्बलीभावाभ्याम् durbalībhāvābhyām
दुर्बलीभावेभ्यः durbalībhāvebhyaḥ
Ablativo दुर्बलीभावात् durbalībhāvāt
दुर्बलीभावाभ्याम् durbalībhāvābhyām
दुर्बलीभावेभ्यः durbalībhāvebhyaḥ
Genitivo दुर्बलीभावस्य durbalībhāvasya
दुर्बलीभावयोः durbalībhāvayoḥ
दुर्बलीभावानाम् durbalībhāvānām
Locativo दुर्बलीभावे durbalībhāve
दुर्बलीभावयोः durbalībhāvayoḥ
दुर्बलीभावेषु durbalībhāveṣu