| Singular | Dual | Plural |
Nominativo |
दुर्बलीभावः
durbalībhāvaḥ
|
दुर्बलीभावौ
durbalībhāvau
|
दुर्बलीभावाः
durbalībhāvāḥ
|
Vocativo |
दुर्बलीभाव
durbalībhāva
|
दुर्बलीभावौ
durbalībhāvau
|
दुर्बलीभावाः
durbalībhāvāḥ
|
Acusativo |
दुर्बलीभावम्
durbalībhāvam
|
दुर्बलीभावौ
durbalībhāvau
|
दुर्बलीभावान्
durbalībhāvān
|
Instrumental |
दुर्बलीभावेन
durbalībhāvena
|
दुर्बलीभावाभ्याम्
durbalībhāvābhyām
|
दुर्बलीभावैः
durbalībhāvaiḥ
|
Dativo |
दुर्बलीभावाय
durbalībhāvāya
|
दुर्बलीभावाभ्याम्
durbalībhāvābhyām
|
दुर्बलीभावेभ्यः
durbalībhāvebhyaḥ
|
Ablativo |
दुर्बलीभावात्
durbalībhāvāt
|
दुर्बलीभावाभ्याम्
durbalībhāvābhyām
|
दुर्बलीभावेभ्यः
durbalībhāvebhyaḥ
|
Genitivo |
दुर्बलीभावस्य
durbalībhāvasya
|
दुर्बलीभावयोः
durbalībhāvayoḥ
|
दुर्बलीभावानाम्
durbalībhāvānām
|
Locativo |
दुर्बलीभावे
durbalībhāve
|
दुर्बलीभावयोः
durbalībhāvayoḥ
|
दुर्बलीभावेषु
durbalībhāveṣu
|