| Singular | Dual | Plural |
Nominative |
दुर्भिक्षत्वम्
durbhikṣatvam
|
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वानि
durbhikṣatvāni
|
Vocative |
दुर्भिक्षत्व
durbhikṣatva
|
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वानि
durbhikṣatvāni
|
Accusative |
दुर्भिक्षत्वम्
durbhikṣatvam
|
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वानि
durbhikṣatvāni
|
Instrumental |
दुर्भिक्षत्वेन
durbhikṣatvena
|
दुर्भिक्षत्वाभ्याम्
durbhikṣatvābhyām
|
दुर्भिक्षत्वैः
durbhikṣatvaiḥ
|
Dative |
दुर्भिक्षत्वाय
durbhikṣatvāya
|
दुर्भिक्षत्वाभ्याम्
durbhikṣatvābhyām
|
दुर्भिक्षत्वेभ्यः
durbhikṣatvebhyaḥ
|
Ablative |
दुर्भिक्षत्वात्
durbhikṣatvāt
|
दुर्भिक्षत्वाभ्याम्
durbhikṣatvābhyām
|
दुर्भिक्षत्वेभ्यः
durbhikṣatvebhyaḥ
|
Genitive |
दुर्भिक्षत्वस्य
durbhikṣatvasya
|
दुर्भिक्षत्वयोः
durbhikṣatvayoḥ
|
दुर्भिक्षत्वानाम्
durbhikṣatvānām
|
Locative |
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वयोः
durbhikṣatvayoḥ
|
दुर्भिक्षत्वेषु
durbhikṣatveṣu
|