| Singular | Dual | Plural |
Nominativo |
दुर्भिक्षत्वम्
durbhikṣatvam
|
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वानि
durbhikṣatvāni
|
Vocativo |
दुर्भिक्षत्व
durbhikṣatva
|
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वानि
durbhikṣatvāni
|
Acusativo |
दुर्भिक्षत्वम्
durbhikṣatvam
|
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वानि
durbhikṣatvāni
|
Instrumental |
दुर्भिक्षत्वेन
durbhikṣatvena
|
दुर्भिक्षत्वाभ्याम्
durbhikṣatvābhyām
|
दुर्भिक्षत्वैः
durbhikṣatvaiḥ
|
Dativo |
दुर्भिक्षत्वाय
durbhikṣatvāya
|
दुर्भिक्षत्वाभ्याम्
durbhikṣatvābhyām
|
दुर्भिक्षत्वेभ्यः
durbhikṣatvebhyaḥ
|
Ablativo |
दुर्भिक्षत्वात्
durbhikṣatvāt
|
दुर्भिक्षत्वाभ्याम्
durbhikṣatvābhyām
|
दुर्भिक्षत्वेभ्यः
durbhikṣatvebhyaḥ
|
Genitivo |
दुर्भिक्षत्वस्य
durbhikṣatvasya
|
दुर्भिक्षत्वयोः
durbhikṣatvayoḥ
|
दुर्भिक्षत्वानाम्
durbhikṣatvānām
|
Locativo |
दुर्भिक्षत्वे
durbhikṣatve
|
दुर्भिक्षत्वयोः
durbhikṣatvayoḥ
|
दुर्भिक्षत्वेषु
durbhikṣatveṣu
|