Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुर्भिक्षत्व durbhikṣatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्भिक्षत्वम् durbhikṣatvam
दुर्भिक्षत्वे durbhikṣatve
दुर्भिक्षत्वानि durbhikṣatvāni
Vocativo दुर्भिक्षत्व durbhikṣatva
दुर्भिक्षत्वे durbhikṣatve
दुर्भिक्षत्वानि durbhikṣatvāni
Acusativo दुर्भिक्षत्वम् durbhikṣatvam
दुर्भिक्षत्वे durbhikṣatve
दुर्भिक्षत्वानि durbhikṣatvāni
Instrumental दुर्भिक्षत्वेन durbhikṣatvena
दुर्भिक्षत्वाभ्याम् durbhikṣatvābhyām
दुर्भिक्षत्वैः durbhikṣatvaiḥ
Dativo दुर्भिक्षत्वाय durbhikṣatvāya
दुर्भिक्षत्वाभ्याम् durbhikṣatvābhyām
दुर्भिक्षत्वेभ्यः durbhikṣatvebhyaḥ
Ablativo दुर्भिक्षत्वात् durbhikṣatvāt
दुर्भिक्षत्वाभ्याम् durbhikṣatvābhyām
दुर्भिक्षत्वेभ्यः durbhikṣatvebhyaḥ
Genitivo दुर्भिक्षत्वस्य durbhikṣatvasya
दुर्भिक्षत्वयोः durbhikṣatvayoḥ
दुर्भिक्षत्वानाम् durbhikṣatvānām
Locativo दुर्भिक्षत्वे durbhikṣatve
दुर्भिक्षत्वयोः durbhikṣatvayoḥ
दुर्भिक्षत्वेषु durbhikṣatveṣu