Singular | Dual | Plural | |
Nominative |
देवगमा
devagamā |
देवगमे
devagame |
देवगमाः
devagamāḥ |
Vocative |
देवगमे
devagame |
देवगमे
devagame |
देवगमाः
devagamāḥ |
Accusative |
देवगमाम्
devagamām |
देवगमे
devagame |
देवगमाः
devagamāḥ |
Instrumental |
देवगमया
devagamayā |
देवगमाभ्याम्
devagamābhyām |
देवगमाभिः
devagamābhiḥ |
Dative |
देवगमायै
devagamāyai |
देवगमाभ्याम्
devagamābhyām |
देवगमाभ्यः
devagamābhyaḥ |
Ablative |
देवगमायाः
devagamāyāḥ |
देवगमाभ्याम्
devagamābhyām |
देवगमाभ्यः
devagamābhyaḥ |
Genitive |
देवगमायाः
devagamāyāḥ |
देवगमयोः
devagamayoḥ |
देवगमानाम्
devagamānām |
Locative |
देवगमायाम्
devagamāyām |
देवगमयोः
devagamayoḥ |
देवगमासु
devagamāsu |