Sanskrit tools

Sanskrit declension


Declension of देवगमा devagamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative देवगमा devagamā
देवगमे devagame
देवगमाः devagamāḥ
Vocative देवगमे devagame
देवगमे devagame
देवगमाः devagamāḥ
Accusative देवगमाम् devagamām
देवगमे devagame
देवगमाः devagamāḥ
Instrumental देवगमया devagamayā
देवगमाभ्याम् devagamābhyām
देवगमाभिः devagamābhiḥ
Dative देवगमायै devagamāyai
देवगमाभ्याम् devagamābhyām
देवगमाभ्यः devagamābhyaḥ
Ablative देवगमायाः devagamāyāḥ
देवगमाभ्याम् devagamābhyām
देवगमाभ्यः devagamābhyaḥ
Genitive देवगमायाः devagamāyāḥ
देवगमयोः devagamayoḥ
देवगमानाम् devagamānām
Locative देवगमायाम् devagamāyām
देवगमयोः devagamayoḥ
देवगमासु devagamāsu