Singular | Dual | Plural | |
Nominativo |
देवगमा
devagamā |
देवगमे
devagame |
देवगमाः
devagamāḥ |
Vocativo |
देवगमे
devagame |
देवगमे
devagame |
देवगमाः
devagamāḥ |
Acusativo |
देवगमाम्
devagamām |
देवगमे
devagame |
देवगमाः
devagamāḥ |
Instrumental |
देवगमया
devagamayā |
देवगमाभ्याम्
devagamābhyām |
देवगमाभिः
devagamābhiḥ |
Dativo |
देवगमायै
devagamāyai |
देवगमाभ्याम्
devagamābhyām |
देवगमाभ्यः
devagamābhyaḥ |
Ablativo |
देवगमायाः
devagamāyāḥ |
देवगमाभ्याम्
devagamābhyām |
देवगमाभ्यः
devagamābhyaḥ |
Genitivo |
देवगमायाः
devagamāyāḥ |
देवगमयोः
devagamayoḥ |
देवगमानाम्
devagamānām |
Locativo |
देवगमायाम्
devagamāyām |
देवगमयोः
devagamayoḥ |
देवगमासु
devagamāsu |