Herramientas de sánscrito

Declinación del sánscrito


Declinación de देवगमा devagamā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo देवगमा devagamā
देवगमे devagame
देवगमाः devagamāḥ
Vocativo देवगमे devagame
देवगमे devagame
देवगमाः devagamāḥ
Acusativo देवगमाम् devagamām
देवगमे devagame
देवगमाः devagamāḥ
Instrumental देवगमया devagamayā
देवगमाभ्याम् devagamābhyām
देवगमाभिः devagamābhiḥ
Dativo देवगमायै devagamāyai
देवगमाभ्याम् devagamābhyām
देवगमाभ्यः devagamābhyaḥ
Ablativo देवगमायाः devagamāyāḥ
देवगमाभ्याम् devagamābhyām
देवगमाभ्यः devagamābhyaḥ
Genitivo देवगमायाः devagamāyāḥ
देवगमयोः devagamayoḥ
देवगमानाम् devagamānām
Locativo देवगमायाम् devagamāyām
देवगमयोः devagamayoḥ
देवगमासु devagamāsu